Sep 222009
 

Daivya Apradh Kshma Stotram देव्यपराधक्षमापनस्तोत्रम् न मन्त्रं नो यन्त्रं तदापि च न जाने स्तुतिमहो न चाह्वानं ध्यानं तदापि च न जाने स्तुतिकथाः । न जाने मुद्रास्ते तदापि च न जाने विलपनं परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥ १ ॥ विधेरज्ञानेन द्रविणविरहेणालसतया विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् । तदेतत्क्षन्तव्यं जननि सकलोद्धारिणि शिवे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥

Continue Reading...
Aug 212009
 

|| श्रीगणेशस्तोत्र ||   रीगणेशाय नमः नारद उवाच प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् , भक्तावासं स्मरेनित्यं आयुःकामार्थसिद्धये .. १.. प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् , तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् .. २.. लम्बोदरं पञ्चमं च षष्ठं विकटमेव च , सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् .. ३.. नवमं भालचन्द्रं च दशमं तु विनायकम् , एकादशं गणपतिं द्वादशं तु गजाननम् .. ४.. द्वादशैतानि

Continue Reading...
Aug 202009
 

Shree maha ganapate Shree maha ganapate shivkumar ganapate shakti roop ganapate sadanand ganapate ekadant ganapate herambh ganapate lambodara ganapate laalitaguna ganapate vighnaraja ganapate vighnamoola ganapate vidhyadhara ganapate vijayaveera ganapate karunakar ganapate gaurisuta ganapate pravana roop ganapate parama shaanta ganapate

Continue Reading...